Sahuri

Category: BhagavadGita

BhagavadGitaProjects

Koti Gita Lekhana Yajna (Puthige Matha)

हरि सर्वोत्तम । वायु जीवोत्तम । श्री गुरुभ्यो नमः । देवं नारायणं नत्वा सर्वदोषविवर्जितं ।परिपूर्णं गुरूंश्चान् गीथार्थं वक्ष्यामि...
BhagavadGita

Bhagavad Gita Chapter 1: Arjunaviṣāda Yoga

हरि सर्वोत्तम । वायु जीवोत्तम । श्री गुरुभ्यो नमः ।अथ प्रथमोऽध्यायःअर्जुनविषादयोगः धृतराष्ट्र उवाचधर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।मामकाः पाण्डवाश्चैव...
BhagavadGita

Bhagavad Gita Chapter 2: Sāṅkhya Yoga

हरि सर्वोत्तम । वायु जीवोत्तम । श्री गुरुभ्यो नमः ।अथ द्वितीयोऽध्यायःसाङ्ख्ययोगः सञ्जय उवाचतं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।विषीदन्तमिदं वाक्यमुवाच मधुसूदनः...
BhagavadGita

Bhagavad Gita Chapter 3: Karma Yoga

हरि सर्वोत्तम । वायु जीवोत्तम । श्री गुरुभ्यो नमः ।अथ तृतीयोऽध्यायःकर्मयोगः अर्जुन उवाचज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।तत्किं कर्मणि...
BhagavadGita

Bhagavad Gita Chapter 4: Jñāna Yoga

हरि सर्वोत्तम । वायु जीवोत्तम । श्री गुरुभ्यो नमः ।अथ चतुर्थोऽध्यायःज्ञानयोगः श्रीभगवानुवाचइमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्...
BhagavadGita

Bhagavad Gita Chapter 5: Sannyāsa Yoga

हरि सर्वोत्तम । वायु जीवोत्तम । श्री गुरुभ्यो नमः ।अथ पञ्चमोऽध्यायःसन्न्यासयोगः अर्जुन उवाचसन्न्यासं कर्मणां कृष्ण पुनर्योगं च शंससि...
BhagavadGita

Bhagavad Gita Chapter 6: Ātmasaṃyama Yoga

हरि सर्वोत्तम । वायु जीवोत्तम । श्री गुरुभ्यो नमः ।अथ षष्ठोऽध्यायःआत्मसंयमयोगः श्रीभगवानुवाचअनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।स...
BhagavadGita

Bhagavad Gita Chapter 7: Jñānavijñāna Yoga

हरि सर्वोत्तम । वायु जीवोत्तम । श्री गुरुभ्यो नमः ।अथ सप्तमोऽध्यायःज्ञानविज्ञानयोगः श्रीभगवानुवाचमय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।असंशयं समग्रं मां...
BhagavadGita

Bhagavad Gita 8: Akṣarabrahma Yoga

हरि सर्वोत्तम । वायु जीवोत्तम । श्री गुरुभ्यो नमः ।अथ अष्टमोऽध्यायःअक्षरब्रह्मयोग अर्जुन उवाचकिं तद् ब्रह्म किमध्यात्मं किं कर्म...
BhagavadGita

Bhagavad Gita Chapter 9: Rājavidyā Rājaguhya Yoga

हरि सर्वोत्तम । वायु जीवोत्तम । श्री गुरुभ्यो नमः ।अथ नवमोऽध्यायःराजविद्याराजगुह्ययोगः श्रीभगवानुवाचइदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।ज्ञानं विज्ञानसहितं...