Bhagavad Gita Chapter 10: Vibhūti Yoga
हरि सर्वोत्तम । वायु जीवोत्तम । श्री गुरुभ्यो नमः ।अथ दशमोऽध्यायःविभूतियोगः श्रीभगवानुवाचभूय एव महाबाहो शृणु मे परमं वचः...
Bhagavad Gita Chapter 11: Viśvarūpadarśana Yoga
हरि सर्वोत्तम । वायु जीवोत्तम । श्री गुरुभ्यो नमः ।अथ एकादशोऽध्यायःविश्वरूपदर्शनयोगः अर्जुन उवाच ।मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् ।यत्त्वयोक्तं वचस्तेन...
Bhagavad Gita Chapter 12: Bhakti Yoga
हरि सर्वोत्तम । वायु जीवोत्तम । श्री गुरुभ्यो नमः ।अथ द्वादशोऽध्यायःभक्तियोगः अर्जुन उवाचएवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।ये...
Bhagavad Gita Chapter 13: Kṣetra Kṣetrajña Vibhāga Yoga
हरि सर्वोत्तम । वायु जीवोत्तम । श्री गुरुभ्यो नमः ।अथ त्रयोदशोऽध्यायःक्षेत्रक्षेत्रज्ञविभागयोगः अर्जुन उवाचप्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च...
Bhagavad Gita Chapter 14: Guṇatraya Vibhāga Yoga
हरि सर्वोत्तम । वायु जीवोत्तम । श्री गुरुभ्यो नमः । अथ चतुर्दशोऽध्यायःगुणत्रयविभागयोगः श्रीभगवानुवाचपरं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ।यज्ज्ञात्वा...
Bhagavad Gita 15: Puruṣottama Yoga
हरि सर्वोत्तम । वायु जीवोत्तम । श्री गुरुभ्यो नमः । अथ पञ्चदशोऽध्यायःपुरुषोत्तमयोगः श्रीभगवानुवाचऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।छन्दांसि यस्य पर्णानि यस्तं...
Bhagavad Gita Chapter 16: Daivāsurasampad Vibhāga Yoga
हरि सर्वोत्तम । वायु जीवोत्तम । श्री गुरुभ्यो नमः । अथ षोडशोऽध्यायःदैवासुरसम्पद्विभागयोगः श्रीभगवानुवाचअभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।दानं दमश्च यज्ञश्च स्वाध्यायस्तप...
Bhagavad Gita Chapter 17: Śraddhātraya Vibhāga Yoga
हरि सर्वोत्तम । वायु जीवोत्तम । श्री गुरुभ्यो नमः ।अथ सप्तदशोऽध्यायःश्रद्धात्रयविभागयोगः अर्जुन उवाचये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः ।तेषां निष्ठा...
Bhagavad Gita Chapter 18: Mokṣasannyāsa Yoga
हरि सर्वोत्तम । वायु जीवोत्तम । श्री गुरुभ्यो नमः ।अथ अष्टादशोऽध्यायःमोक्षसन्न्यासयोगः अर्जुन उवाचसन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।त्यागस्य च...