Sahuri

Category: Svadhyaya

Content for self-learning

ArticlesSvadhyaya

Kaliyamardana Stotra (Sri Adamaru Matha Patta Devaru)

हरि सर्वोत्तम । वायु जीवोत्तम | श्री गुरुभ्यो नमः अनीनदत् पद्म-भवो मृदङ्गं जगौ हनूमान् जगताम्-अधीशं । अदर्शयत् ताल-गतीः...
ArticlesSvadhyaya

Vitthala Stotra (Sri Puthige Matha Patta Devaru)

हरि सर्वोत्तम । वायु जीवोत्तम | श्री गुरुभ्यो नमः पापवलीपाटनपट्वपांगः श्रीपाणिपद्मांचितजानुजन्घः। गोपालबालः कृपया स्वयं नः श्री पाण्डुरंगो भवतु...
ArticlesSvadhyaya

Moola Gopalakrishna Stotra (Sri Vyasaraja Matha Patta Devaru)

हरि सर्वोत्तम । वायु जीवोत्तम | श्री गुरुभ्यो नमः गोपालकृष्णम् सुगुणाभिरामम् व्यासस्य हस्तात् प्रतिगृह्य मध्वः । समर्चयामास महाविभोगैः...
Svadhyaya

Chandrika Gurukula PaaTha Notes

Oct 8th: Oct 3rd: नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।देवीं सरस्वतीं व्यासं ततो ग्रन्थम् उदीरयेत् ॥ नारायणाय परिपूर्णगुणार्णवाय...
ArticlesSvadhyaya

Hari Vayu Stuti (with meaning)

हरि सर्वोत्तम । वायु जीवोत्तम | श्री गुरुभ्यो नमः श्रीमदानंदतीर्थभगवत्पादविरचिता नखस्तुतिः ॐपांत्वस्मान् पुरहूत-वैरि-बलवन्-मातंग-माद्यद्-घटा-कुंभोच्चाद्रि-विपाटनाधिक-पटु-प्रत्येक-वज्रायिताः ।श्रीमत्-कंठीरवास्य-प्रतत-सु-नखरा दारिताराति-दूर-प्रध्वस्त-ध्वांत-शांत-प्रवितत-मनसा भाविता भूरि-भागैः (भाविता...
ArticlesSvadhyaya

Narayana Varma (with meaning)

हरि सर्वोत्तम । वायु जीवोत्तम | श्री गुरुभ्यो नमः अथ नारायण वर्मोपदेशः राज उवाचयया गुप्तः सहस्राक्षः सवाहान् रिपुसैनिकान्...
ArticlesSvadhyaya

Narayana Varma (Kannada)

हरि सर्वोत्तम । वायु जीवोत्तम | श्री गुरुभ्यो नमः नारायण वर्म (श्री वादिराजयति विरचित) (इदन्नु मॊदलु अंदु आमेलॆ...
ArticlesSvadhyaya

Narayana Varma (Sanskrit)

हरि सर्वोत्तम । वायु जीवोत्तम | श्री गुरुभ्यो नमः अथ नारयण वर्मोपदेशः राज उवाच यया गुप्तः सहस्राक्षः सवाहान्...