Bhagavad Gita Chapter 1: Arjunaviṣāda Yoga
हरि सर्वोत्तम । वायु जीवोत्तम । श्री गुरुभ्यो नमः ।अथ प्रथमोऽध्यायःअर्जुनविषादयोगः धृतराष्ट्र उवाचधर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।मामकाः पाण्डवाश्चैव...
Bhagavad Gita Chapter 2: Sāṅkhya Yoga
हरि सर्वोत्तम । वायु जीवोत्तम । श्री गुरुभ्यो नमः ।अथ द्वितीयोऽध्यायःसाङ्ख्ययोगः सञ्जय उवाचतं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।विषीदन्तमिदं वाक्यमुवाच मधुसूदनः...
Bhagavad Gita Chapter 3: Karma Yoga
हरि सर्वोत्तम । वायु जीवोत्तम । श्री गुरुभ्यो नमः ।अथ तृतीयोऽध्यायःकर्मयोगः अर्जुन उवाचज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।तत्किं कर्मणि...